Declension table of ?abaddhamūla

Deva

MasculineSingularDualPlural
Nominativeabaddhamūlaḥ abaddhamūlau abaddhamūlāḥ
Vocativeabaddhamūla abaddhamūlau abaddhamūlāḥ
Accusativeabaddhamūlam abaddhamūlau abaddhamūlān
Instrumentalabaddhamūlena abaddhamūlābhyām abaddhamūlaiḥ abaddhamūlebhiḥ
Dativeabaddhamūlāya abaddhamūlābhyām abaddhamūlebhyaḥ
Ablativeabaddhamūlāt abaddhamūlābhyām abaddhamūlebhyaḥ
Genitiveabaddhamūlasya abaddhamūlayoḥ abaddhamūlānām
Locativeabaddhamūle abaddhamūlayoḥ abaddhamūleṣu

Compound abaddhamūla -

Adverb -abaddhamūlam -abaddhamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria