Declension table of ?abaddhamukhā

Deva

FeminineSingularDualPlural
Nominativeabaddhamukhā abaddhamukhe abaddhamukhāḥ
Vocativeabaddhamukhe abaddhamukhe abaddhamukhāḥ
Accusativeabaddhamukhām abaddhamukhe abaddhamukhāḥ
Instrumentalabaddhamukhayā abaddhamukhābhyām abaddhamukhābhiḥ
Dativeabaddhamukhāyai abaddhamukhābhyām abaddhamukhābhyaḥ
Ablativeabaddhamukhāyāḥ abaddhamukhābhyām abaddhamukhābhyaḥ
Genitiveabaddhamukhāyāḥ abaddhamukhayoḥ abaddhamukhānām
Locativeabaddhamukhāyām abaddhamukhayoḥ abaddhamukhāsu

Adverb -abaddhamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria