Declension table of ?abāndhavakṛta

Deva

NeuterSingularDualPlural
Nominativeabāndhavakṛtam abāndhavakṛte abāndhavakṛtāni
Vocativeabāndhavakṛta abāndhavakṛte abāndhavakṛtāni
Accusativeabāndhavakṛtam abāndhavakṛte abāndhavakṛtāni
Instrumentalabāndhavakṛtena abāndhavakṛtābhyām abāndhavakṛtaiḥ
Dativeabāndhavakṛtāya abāndhavakṛtābhyām abāndhavakṛtebhyaḥ
Ablativeabāndhavakṛtāt abāndhavakṛtābhyām abāndhavakṛtebhyaḥ
Genitiveabāndhavakṛtasya abāndhavakṛtayoḥ abāndhavakṛtānām
Locativeabāndhavakṛte abāndhavakṛtayoḥ abāndhavakṛteṣu

Compound abāndhavakṛta -

Adverb -abāndhavakṛtam -abāndhavakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria