Declension table of ?abāndhavakṛta

Deva

MasculineSingularDualPlural
Nominativeabāndhavakṛtaḥ abāndhavakṛtau abāndhavakṛtāḥ
Vocativeabāndhavakṛta abāndhavakṛtau abāndhavakṛtāḥ
Accusativeabāndhavakṛtam abāndhavakṛtau abāndhavakṛtān
Instrumentalabāndhavakṛtena abāndhavakṛtābhyām abāndhavakṛtaiḥ abāndhavakṛtebhiḥ
Dativeabāndhavakṛtāya abāndhavakṛtābhyām abāndhavakṛtebhyaḥ
Ablativeabāndhavakṛtāt abāndhavakṛtābhyām abāndhavakṛtebhyaḥ
Genitiveabāndhavakṛtasya abāndhavakṛtayoḥ abāndhavakṛtānām
Locativeabāndhavakṛte abāndhavakṛtayoḥ abāndhavakṛteṣu

Compound abāndhavakṛta -

Adverb -abāndhavakṛtam -abāndhavakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria