Declension table of ?abāndhavā

Deva

FeminineSingularDualPlural
Nominativeabāndhavā abāndhave abāndhavāḥ
Vocativeabāndhave abāndhave abāndhavāḥ
Accusativeabāndhavām abāndhave abāndhavāḥ
Instrumentalabāndhavayā abāndhavābhyām abāndhavābhiḥ
Dativeabāndhavāyai abāndhavābhyām abāndhavābhyaḥ
Ablativeabāndhavāyāḥ abāndhavābhyām abāndhavābhyaḥ
Genitiveabāndhavāyāḥ abāndhavayoḥ abāndhavānām
Locativeabāndhavāyām abāndhavayoḥ abāndhavāsu

Adverb -abāndhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria