Declension table of ?abāndhava

Deva

NeuterSingularDualPlural
Nominativeabāndhavam abāndhave abāndhavāni
Vocativeabāndhava abāndhave abāndhavāni
Accusativeabāndhavam abāndhave abāndhavāni
Instrumentalabāndhavena abāndhavābhyām abāndhavaiḥ
Dativeabāndhavāya abāndhavābhyām abāndhavebhyaḥ
Ablativeabāndhavāt abāndhavābhyām abāndhavebhyaḥ
Genitiveabāndhavasya abāndhavayoḥ abāndhavānām
Locativeabāndhave abāndhavayoḥ abāndhaveṣu

Compound abāndhava -

Adverb -abāndhavam -abāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria