Declension table of ?abādhya

Deva

NeuterSingularDualPlural
Nominativeabādhyam abādhye abādhyāni
Vocativeabādhya abādhye abādhyāni
Accusativeabādhyam abādhye abādhyāni
Instrumentalabādhyena abādhyābhyām abādhyaiḥ
Dativeabādhyāya abādhyābhyām abādhyebhyaḥ
Ablativeabādhyāt abādhyābhyām abādhyebhyaḥ
Genitiveabādhyasya abādhyayoḥ abādhyānām
Locativeabādhye abādhyayoḥ abādhyeṣu

Compound abādhya -

Adverb -abādhyam -abādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria