Declension table of ?abādhya

Deva

MasculineSingularDualPlural
Nominativeabādhyaḥ abādhyau abādhyāḥ
Vocativeabādhya abādhyau abādhyāḥ
Accusativeabādhyam abādhyau abādhyān
Instrumentalabādhyena abādhyābhyām abādhyaiḥ abādhyebhiḥ
Dativeabādhyāya abādhyābhyām abādhyebhyaḥ
Ablativeabādhyāt abādhyābhyām abādhyebhyaḥ
Genitiveabādhyasya abādhyayoḥ abādhyānām
Locativeabādhye abādhyayoḥ abādhyeṣu

Compound abādhya -

Adverb -abādhyam -abādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria