Declension table of ?abādhitā

Deva

FeminineSingularDualPlural
Nominativeabādhitā abādhite abādhitāḥ
Vocativeabādhite abādhite abādhitāḥ
Accusativeabādhitām abādhite abādhitāḥ
Instrumentalabādhitayā abādhitābhyām abādhitābhiḥ
Dativeabādhitāyai abādhitābhyām abādhitābhyaḥ
Ablativeabādhitāyāḥ abādhitābhyām abādhitābhyaḥ
Genitiveabādhitāyāḥ abādhitayoḥ abādhitānām
Locativeabādhitāyām abādhitayoḥ abādhitāsu

Adverb -abādhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria