Declension table of ?abādhaka

Deva

MasculineSingularDualPlural
Nominativeabādhakaḥ abādhakau abādhakāḥ
Vocativeabādhaka abādhakau abādhakāḥ
Accusativeabādhakam abādhakau abādhakān
Instrumentalabādhakena abādhakābhyām abādhakaiḥ abādhakebhiḥ
Dativeabādhakāya abādhakābhyām abādhakebhyaḥ
Ablativeabādhakāt abādhakābhyām abādhakebhyaḥ
Genitiveabādhakasya abādhakayoḥ abādhakānām
Locativeabādhake abādhakayoḥ abādhakeṣu

Compound abādhaka -

Adverb -abādhakam -abādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria