Declension table of abādha

Deva

NeuterSingularDualPlural
Nominativeabādham abādhe abādhāni
Vocativeabādha abādhe abādhāni
Accusativeabādham abādhe abādhāni
Instrumentalabādhena abādhābhyām abādhaiḥ
Dativeabādhāya abādhābhyām abādhebhyaḥ
Ablativeabādhāt abādhābhyām abādhebhyaḥ
Genitiveabādhasya abādhayoḥ abādhānām
Locativeabādhe abādhayoḥ abādheṣu

Compound abādha -

Adverb -abādham -abādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria