Declension table of ?āñjika

Deva

MasculineSingularDualPlural
Nominativeāñjikaḥ āñjikau āñjikāḥ
Vocativeāñjika āñjikau āñjikāḥ
Accusativeāñjikam āñjikau āñjikān
Instrumentalāñjikena āñjikābhyām āñjikaiḥ āñjikebhiḥ
Dativeāñjikāya āñjikābhyām āñjikebhyaḥ
Ablativeāñjikāt āñjikābhyām āñjikebhyaḥ
Genitiveāñjikasya āñjikayoḥ āñjikānām
Locativeāñjike āñjikayoḥ āñjikeṣu

Compound āñjika -

Adverb -āñjikam -āñjikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria