Declension table of ?āñjīkūlakā

Deva

FeminineSingularDualPlural
Nominativeāñjīkūlakā āñjīkūlake āñjīkūlakāḥ
Vocativeāñjīkūlake āñjīkūlake āñjīkūlakāḥ
Accusativeāñjīkūlakām āñjīkūlake āñjīkūlakāḥ
Instrumentalāñjīkūlakayā āñjīkūlakābhyām āñjīkūlakābhiḥ
Dativeāñjīkūlakāyai āñjīkūlakābhyām āñjīkūlakābhyaḥ
Ablativeāñjīkūlakāyāḥ āñjīkūlakābhyām āñjīkūlakābhyaḥ
Genitiveāñjīkūlakāyāḥ āñjīkūlakayoḥ āñjīkūlakānām
Locativeāñjīkūlakāyām āñjīkūlakayoḥ āñjīkūlakāsu

Adverb -āñjīkūlakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria