Declension table of āñjīkūlakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āñjīkūlakā | āñjīkūlake | āñjīkūlakāḥ |
Vocative | āñjīkūlake | āñjīkūlake | āñjīkūlakāḥ |
Accusative | āñjīkūlakām | āñjīkūlake | āñjīkūlakāḥ |
Instrumental | āñjīkūlakayā | āñjīkūlakābhyām | āñjīkūlakābhiḥ |
Dative | āñjīkūlakāyai | āñjīkūlakābhyām | āñjīkūlakābhyaḥ |
Ablative | āñjīkūlakāyāḥ | āñjīkūlakābhyām | āñjīkūlakābhyaḥ |
Genitive | āñjīkūlakāyāḥ | āñjīkūlakayoḥ | āñjīkūlakānām |
Locative | āñjīkūlakāyām | āñjīkūlakayoḥ | āñjīkūlakāsu |