Declension table of āñjīkūlaka

Deva

NeuterSingularDualPlural
Nominativeāñjīkūlakam āñjīkūlake āñjīkūlakāni
Vocativeāñjīkūlaka āñjīkūlake āñjīkūlakāni
Accusativeāñjīkūlakam āñjīkūlake āñjīkūlakāni
Instrumentalāñjīkūlakena āñjīkūlakābhyām āñjīkūlakaiḥ
Dativeāñjīkūlakāya āñjīkūlakābhyām āñjīkūlakebhyaḥ
Ablativeāñjīkūlakāt āñjīkūlakābhyām āñjīkūlakebhyaḥ
Genitiveāñjīkūlakasya āñjīkūlakayoḥ āñjīkūlakānām
Locativeāñjīkūlake āñjīkūlakayoḥ āñjīkūlakeṣu

Compound āñjīkūlaka -

Adverb -āñjīkūlakam -āñjīkūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria