Declension table of āñjīkūlaka

Deva

MasculineSingularDualPlural
Nominativeāñjīkūlakaḥ āñjīkūlakau āñjīkūlakāḥ
Vocativeāñjīkūlaka āñjīkūlakau āñjīkūlakāḥ
Accusativeāñjīkūlakam āñjīkūlakau āñjīkūlakān
Instrumentalāñjīkūlakena āñjīkūlakābhyām āñjīkūlakaiḥ
Dativeāñjīkūlakāya āñjīkūlakābhyām āñjīkūlakebhyaḥ
Ablativeāñjīkūlakāt āñjīkūlakābhyām āñjīkūlakebhyaḥ
Genitiveāñjīkūlakasya āñjīkūlakayoḥ āñjīkūlakānām
Locativeāñjīkūlake āñjīkūlakayoḥ āñjīkūlakeṣu

Compound āñjīkūlaka -

Adverb -āñjīkūlakam -āñjīkūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria