Declension table of ?āñjīkūlaka

Deva

MasculineSingularDualPlural
Nominativeāñjīkūlakaḥ āñjīkūlakau āñjīkūlakāḥ
Vocativeāñjīkūlaka āñjīkūlakau āñjīkūlakāḥ
Accusativeāñjīkūlakam āñjīkūlakau āñjīkūlakān
Instrumentalāñjīkūlakena āñjīkūlakābhyām āñjīkūlakaiḥ āñjīkūlakebhiḥ
Dativeāñjīkūlakāya āñjīkūlakābhyām āñjīkūlakebhyaḥ
Ablativeāñjīkūlakāt āñjīkūlakābhyām āñjīkūlakebhyaḥ
Genitiveāñjīkūlakasya āñjīkūlakayoḥ āñjīkūlakānām
Locativeāñjīkūlake āñjīkūlakayoḥ āñjīkūlakeṣu

Compound āñjīkūlaka -

Adverb -āñjīkūlakam -āñjīkūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria