Declension table of ?āñjanya

Deva

NeuterSingularDualPlural
Nominativeāñjanyam āñjanye āñjanyāni
Vocativeāñjanya āñjanye āñjanyāni
Accusativeāñjanyam āñjanye āñjanyāni
Instrumentalāñjanyena āñjanyābhyām āñjanyaiḥ
Dativeāñjanyāya āñjanyābhyām āñjanyebhyaḥ
Ablativeāñjanyāt āñjanyābhyām āñjanyebhyaḥ
Genitiveāñjanyasya āñjanyayoḥ āñjanyānām
Locativeāñjanye āñjanyayoḥ āñjanyeṣu

Compound āñjanya -

Adverb -āñjanyam -āñjanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria