Declension table of āñjanya

Deva

MasculineSingularDualPlural
Nominativeāñjanyaḥ āñjanyau āñjanyāḥ
Vocativeāñjanya āñjanyau āñjanyāḥ
Accusativeāñjanyam āñjanyau āñjanyān
Instrumentalāñjanyena āñjanyābhyām āñjanyaiḥ
Dativeāñjanyāya āñjanyābhyām āñjanyebhyaḥ
Ablativeāñjanyāt āñjanyābhyām āñjanyebhyaḥ
Genitiveāñjanyasya āñjanyayoḥ āñjanyānām
Locativeāñjanye āñjanyayoḥ āñjanyeṣu

Compound āñjanya -

Adverb -āñjanyam -āñjanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria