Declension table of āñjanīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āñjanī | āñjanyau | āñjanyaḥ |
Vocative | āñjani | āñjanyau | āñjanyaḥ |
Accusative | āñjanīm | āñjanyau | āñjanīḥ |
Instrumental | āñjanyā | āñjanībhyām | āñjanībhiḥ |
Dative | āñjanyai | āñjanībhyām | āñjanībhyaḥ |
Ablative | āñjanyāḥ | āñjanībhyām | āñjanībhyaḥ |
Genitive | āñjanyāḥ | āñjanyoḥ | āñjanīnām |
Locative | āñjanyām | āñjanyoḥ | āñjanīṣu |