Declension table of āñjanī

Deva

FeminineSingularDualPlural
Nominativeāñjanī āñjanyau āñjanyaḥ
Vocativeāñjani āñjanyau āñjanyaḥ
Accusativeāñjanīm āñjanyau āñjanīḥ
Instrumentalāñjanyā āñjanībhyām āñjanībhiḥ
Dativeāñjanyai āñjanībhyām āñjanībhyaḥ
Ablativeāñjanyāḥ āñjanībhyām āñjanībhyaḥ
Genitiveāñjanyāḥ āñjanyoḥ āñjanīnām
Locativeāñjanyām āñjanyoḥ āñjanīṣu

Compound āñjani - āñjanī -

Adverb -āñjani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria