Declension table of ?āñjaneyastotra

Deva

NeuterSingularDualPlural
Nominativeāñjaneyastotram āñjaneyastotre āñjaneyastotrāṇi
Vocativeāñjaneyastotra āñjaneyastotre āñjaneyastotrāṇi
Accusativeāñjaneyastotram āñjaneyastotre āñjaneyastotrāṇi
Instrumentalāñjaneyastotreṇa āñjaneyastotrābhyām āñjaneyastotraiḥ
Dativeāñjaneyastotrāya āñjaneyastotrābhyām āñjaneyastotrebhyaḥ
Ablativeāñjaneyastotrāt āñjaneyastotrābhyām āñjaneyastotrebhyaḥ
Genitiveāñjaneyastotrasya āñjaneyastotrayoḥ āñjaneyastotrāṇām
Locativeāñjaneyastotre āñjaneyastotrayoḥ āñjaneyastotreṣu

Compound āñjaneyastotra -

Adverb -āñjaneyastotram -āñjaneyastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria