Declension table of āñjaneyastava

Deva

MasculineSingularDualPlural
Nominativeāñjaneyastavaḥ āñjaneyastavau āñjaneyastavāḥ
Vocativeāñjaneyastava āñjaneyastavau āñjaneyastavāḥ
Accusativeāñjaneyastavam āñjaneyastavau āñjaneyastavān
Instrumentalāñjaneyastavena āñjaneyastavābhyām āñjaneyastavaiḥ
Dativeāñjaneyastavāya āñjaneyastavābhyām āñjaneyastavebhyaḥ
Ablativeāñjaneyastavāt āñjaneyastavābhyām āñjaneyastavebhyaḥ
Genitiveāñjaneyastavasya āñjaneyastavayoḥ āñjaneyastavānām
Locativeāñjaneyastave āñjaneyastavayoḥ āñjaneyastaveṣu

Compound āñjaneyastava -

Adverb -āñjaneyastavam -āñjaneyastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria