Declension table of ?āñjaneyapurāṇa

Deva

NeuterSingularDualPlural
Nominativeāñjaneyapurāṇam āñjaneyapurāṇe āñjaneyapurāṇāni
Vocativeāñjaneyapurāṇa āñjaneyapurāṇe āñjaneyapurāṇāni
Accusativeāñjaneyapurāṇam āñjaneyapurāṇe āñjaneyapurāṇāni
Instrumentalāñjaneyapurāṇena āñjaneyapurāṇābhyām āñjaneyapurāṇaiḥ
Dativeāñjaneyapurāṇāya āñjaneyapurāṇābhyām āñjaneyapurāṇebhyaḥ
Ablativeāñjaneyapurāṇāt āñjaneyapurāṇābhyām āñjaneyapurāṇebhyaḥ
Genitiveāñjaneyapurāṇasya āñjaneyapurāṇayoḥ āñjaneyapurāṇānām
Locativeāñjaneyapurāṇe āñjaneyapurāṇayoḥ āñjaneyapurāṇeṣu

Compound āñjaneyapurāṇa -

Adverb -āñjaneyapurāṇam -āñjaneyapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria