Declension table of ?āñjanābhyañjanīya

Deva

NeuterSingularDualPlural
Nominativeāñjanābhyañjanīyam āñjanābhyañjanīye āñjanābhyañjanīyāni
Vocativeāñjanābhyañjanīya āñjanābhyañjanīye āñjanābhyañjanīyāni
Accusativeāñjanābhyañjanīyam āñjanābhyañjanīye āñjanābhyañjanīyāni
Instrumentalāñjanābhyañjanīyena āñjanābhyañjanīyābhyām āñjanābhyañjanīyaiḥ
Dativeāñjanābhyañjanīyāya āñjanābhyañjanīyābhyām āñjanābhyañjanīyebhyaḥ
Ablativeāñjanābhyañjanīyāt āñjanābhyañjanīyābhyām āñjanābhyañjanīyebhyaḥ
Genitiveāñjanābhyañjanīyasya āñjanābhyañjanīyayoḥ āñjanābhyañjanīyānām
Locativeāñjanābhyañjanīye āñjanābhyañjanīyayoḥ āñjanābhyañjanīyeṣu

Compound āñjanābhyañjanīya -

Adverb -āñjanābhyañjanīyam -āñjanābhyañjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria