Declension table of ?āñjalikya

Deva

NeuterSingularDualPlural
Nominativeāñjalikyam āñjalikye āñjalikyāni
Vocativeāñjalikya āñjalikye āñjalikyāni
Accusativeāñjalikyam āñjalikye āñjalikyāni
Instrumentalāñjalikyena āñjalikyābhyām āñjalikyaiḥ
Dativeāñjalikyāya āñjalikyābhyām āñjalikyebhyaḥ
Ablativeāñjalikyāt āñjalikyābhyām āñjalikyebhyaḥ
Genitiveāñjalikyasya āñjalikyayoḥ āñjalikyānām
Locativeāñjalikye āñjalikyayoḥ āñjalikyeṣu

Compound āñjalikya -

Adverb -āñjalikyam -āñjalikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria