Declension table of āñchitā

Deva

FeminineSingularDualPlural
Nominativeāñchitā āñchite āñchitāḥ
Vocativeāñchite āñchite āñchitāḥ
Accusativeāñchitām āñchite āñchitāḥ
Instrumentalāñchitayā āñchitābhyām āñchitābhiḥ
Dativeāñchitāyai āñchitābhyām āñchitābhyaḥ
Ablativeāñchitāyāḥ āñchitābhyām āñchitābhyaḥ
Genitiveāñchitāyāḥ āñchitayoḥ āñchitānām
Locativeāñchitāyām āñchitayoḥ āñchitāsu

Adverb -āñchitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria