Declension table of āñchita

Deva

MasculineSingularDualPlural
Nominativeāñchitaḥ āñchitau āñchitāḥ
Vocativeāñchita āñchitau āñchitāḥ
Accusativeāñchitam āñchitau āñchitān
Instrumentalāñchitena āñchitābhyām āñchitaiḥ
Dativeāñchitāya āñchitābhyām āñchitebhyaḥ
Ablativeāñchitāt āñchitābhyām āñchitebhyaḥ
Genitiveāñchitasya āñchitayoḥ āñchitānām
Locativeāñchite āñchitayoḥ āñchiteṣu

Compound āñchita -

Adverb -āñchitam -āñchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria