Declension table of ?āñchana

Deva

NeuterSingularDualPlural
Nominativeāñchanam āñchane āñchanāni
Vocativeāñchana āñchane āñchanāni
Accusativeāñchanam āñchane āñchanāni
Instrumentalāñchanena āñchanābhyām āñchanaiḥ
Dativeāñchanāya āñchanābhyām āñchanebhyaḥ
Ablativeāñchanāt āñchanābhyām āñchanebhyaḥ
Genitiveāñchanasya āñchanayoḥ āñchanānām
Locativeāñchane āñchanayoḥ āñchaneṣu

Compound āñchana -

Adverb -āñchanam -āñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria