Declension table of ?āśvinacihnita

Deva

NeuterSingularDualPlural
Nominativeāśvinacihnitam āśvinacihnite āśvinacihnitāni
Vocativeāśvinacihnita āśvinacihnite āśvinacihnitāni
Accusativeāśvinacihnitam āśvinacihnite āśvinacihnitāni
Instrumentalāśvinacihnitena āśvinacihnitābhyām āśvinacihnitaiḥ
Dativeāśvinacihnitāya āśvinacihnitābhyām āśvinacihnitebhyaḥ
Ablativeāśvinacihnitāt āśvinacihnitābhyām āśvinacihnitebhyaḥ
Genitiveāśvinacihnitasya āśvinacihnitayoḥ āśvinacihnitānām
Locativeāśvinacihnite āśvinacihnitayoḥ āśvinacihniteṣu

Compound āśvinacihnita -

Adverb -āśvinacihnitam -āśvinacihnitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria