Declension table of ?āśvināgrā

Deva

FeminineSingularDualPlural
Nominativeāśvināgrā āśvināgre āśvināgrāḥ
Vocativeāśvināgre āśvināgre āśvināgrāḥ
Accusativeāśvināgrām āśvināgre āśvināgrāḥ
Instrumentalāśvināgrayā āśvināgrābhyām āśvināgrābhiḥ
Dativeāśvināgrāyai āśvināgrābhyām āśvināgrābhyaḥ
Ablativeāśvināgrāyāḥ āśvināgrābhyām āśvināgrābhyaḥ
Genitiveāśvināgrāyāḥ āśvināgrayoḥ āśvināgrāṇām
Locativeāśvināgrāyām āśvināgrayoḥ āśvināgrāsu

Adverb -āśvināgram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria