Declension table of ?āśvināgra

Deva

NeuterSingularDualPlural
Nominativeāśvināgram āśvināgre āśvināgrāṇi
Vocativeāśvināgra āśvināgre āśvināgrāṇi
Accusativeāśvināgram āśvināgre āśvināgrāṇi
Instrumentalāśvināgreṇa āśvināgrābhyām āśvināgraiḥ
Dativeāśvināgrāya āśvināgrābhyām āśvināgrebhyaḥ
Ablativeāśvināgrāt āśvināgrābhyām āśvināgrebhyaḥ
Genitiveāśvināgrasya āśvināgrayoḥ āśvināgrāṇām
Locativeāśvināgre āśvināgrayoḥ āśvināgreṣu

Compound āśvināgra -

Adverb -āśvināgram -āśvināgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria