Declension table of ?āśvikā

Deva

FeminineSingularDualPlural
Nominativeāśvikā āśvike āśvikāḥ
Vocativeāśvike āśvike āśvikāḥ
Accusativeāśvikām āśvike āśvikāḥ
Instrumentalāśvikayā āśvikābhyām āśvikābhiḥ
Dativeāśvikāyai āśvikābhyām āśvikābhyaḥ
Ablativeāśvikāyāḥ āśvikābhyām āśvikābhyaḥ
Genitiveāśvikāyāḥ āśvikayoḥ āśvikānām
Locativeāśvikāyām āśvikayoḥ āśvikāsu

Adverb -āśvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria