Declension table of ?āśvīnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśvīnaḥ | āśvīnau | āśvīnāḥ |
Vocative | āśvīna | āśvīnau | āśvīnāḥ |
Accusative | āśvīnam | āśvīnau | āśvīnān |
Instrumental | āśvīnena | āśvīnābhyām | āśvīnaiḥ āśvīnebhiḥ |
Dative | āśvīnāya | āśvīnābhyām | āśvīnebhyaḥ |
Ablative | āśvīnāt | āśvīnābhyām | āśvīnebhyaḥ |
Genitive | āśvīnasya | āśvīnayoḥ | āśvīnānām |
Locative | āśvīne | āśvīnayoḥ | āśvīneṣu |