Declension table of ?āśveya

Deva

MasculineSingularDualPlural
Nominativeāśveyaḥ āśveyau āśveyāḥ
Vocativeāśveya āśveyau āśveyāḥ
Accusativeāśveyam āśveyau āśveyān
Instrumentalāśveyena āśveyābhyām āśveyaiḥ āśveyebhiḥ
Dativeāśveyāya āśveyābhyām āśveyebhyaḥ
Ablativeāśveyāt āśveyābhyām āśveyebhyaḥ
Genitiveāśveyasya āśveyayoḥ āśveyānām
Locativeāśveye āśveyayoḥ āśveyeṣu

Compound āśveya -

Adverb -āśveyam -āśveyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria