Declension table of ?āśvaśvya

Deva

NeuterSingularDualPlural
Nominativeāśvaśvyam āśvaśvye āśvaśvyāni
Vocativeāśvaśvya āśvaśvye āśvaśvyāni
Accusativeāśvaśvyam āśvaśvye āśvaśvyāni
Instrumentalāśvaśvyena āśvaśvyābhyām āśvaśvyaiḥ
Dativeāśvaśvyāya āśvaśvyābhyām āśvaśvyebhyaḥ
Ablativeāśvaśvyāt āśvaśvyābhyām āśvaśvyebhyaḥ
Genitiveāśvaśvyasya āśvaśvyayoḥ āśvaśvyānām
Locativeāśvaśvye āśvaśvyayoḥ āśvaśvyeṣu

Compound āśvaśvya -

Adverb -āśvaśvyam -āśvaśvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria