Declension table of ?āśvaśvā

Deva

FeminineSingularDualPlural
Nominativeāśvaśvā āśvaśve āśvaśvāḥ
Vocativeāśvaśve āśvaśve āśvaśvāḥ
Accusativeāśvaśvām āśvaśve āśvaśvāḥ
Instrumentalāśvaśvayā āśvaśvābhyām āśvaśvābhiḥ
Dativeāśvaśvāyai āśvaśvābhyām āśvaśvābhyaḥ
Ablativeāśvaśvāyāḥ āśvaśvābhyām āśvaśvābhyaḥ
Genitiveāśvaśvāyāḥ āśvaśvayoḥ āśvaśvānām
Locativeāśvaśvāyām āśvaśvayoḥ āśvaśvāsu

Adverb -āśvaśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria