Declension table of ?āśvaśva

Deva

NeuterSingularDualPlural
Nominativeāśvaśvam āśvaśve āśvaśvāni
Vocativeāśvaśva āśvaśve āśvaśvāni
Accusativeāśvaśvam āśvaśve āśvaśvāni
Instrumentalāśvaśvena āśvaśvābhyām āśvaśvaiḥ
Dativeāśvaśvāya āśvaśvābhyām āśvaśvebhyaḥ
Ablativeāśvaśvāt āśvaśvābhyām āśvaśvebhyaḥ
Genitiveāśvaśvasya āśvaśvayoḥ āśvaśvānām
Locativeāśvaśve āśvaśvayoḥ āśvaśveṣu

Compound āśvaśva -

Adverb -āśvaśvam -āśvaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria