Declension table of ?āśvayujīkarman

Deva

NeuterSingularDualPlural
Nominativeāśvayujīkarma āśvayujīkarmaṇī āśvayujīkarmāṇi
Vocativeāśvayujīkarman āśvayujīkarma āśvayujīkarmaṇī āśvayujīkarmāṇi
Accusativeāśvayujīkarma āśvayujīkarmaṇī āśvayujīkarmāṇi
Instrumentalāśvayujīkarmaṇā āśvayujīkarmabhyām āśvayujīkarmabhiḥ
Dativeāśvayujīkarmaṇe āśvayujīkarmabhyām āśvayujīkarmabhyaḥ
Ablativeāśvayujīkarmaṇaḥ āśvayujīkarmabhyām āśvayujīkarmabhyaḥ
Genitiveāśvayujīkarmaṇaḥ āśvayujīkarmaṇoḥ āśvayujīkarmaṇām
Locativeāśvayujīkarmaṇi āśvayujīkarmaṇoḥ āśvayujīkarmasu

Compound āśvayujīkarma -

Adverb -āśvayujīkarma -āśvayujīkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria