Declension table of ?āśvayujaka

Deva

NeuterSingularDualPlural
Nominativeāśvayujakam āśvayujake āśvayujakāni
Vocativeāśvayujaka āśvayujake āśvayujakāni
Accusativeāśvayujakam āśvayujake āśvayujakāni
Instrumentalāśvayujakena āśvayujakābhyām āśvayujakaiḥ
Dativeāśvayujakāya āśvayujakābhyām āśvayujakebhyaḥ
Ablativeāśvayujakāt āśvayujakābhyām āśvayujakebhyaḥ
Genitiveāśvayujakasya āśvayujakayoḥ āśvayujakānām
Locativeāśvayujake āśvayujakayoḥ āśvayujakeṣu

Compound āśvayujaka -

Adverb -āśvayujakam -āśvayujakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria