Declension table of ?āśvayuj

Deva

MasculineSingularDualPlural
Nominativeāśvayuk āśvayujau āśvayujaḥ
Vocativeāśvayuk āśvayujau āśvayujaḥ
Accusativeāśvayujam āśvayujau āśvayujaḥ
Instrumentalāśvayujā āśvayugbhyām āśvayugbhiḥ
Dativeāśvayuje āśvayugbhyām āśvayugbhyaḥ
Ablativeāśvayujaḥ āśvayugbhyām āśvayugbhyaḥ
Genitiveāśvayujaḥ āśvayujoḥ āśvayujām
Locativeāśvayuji āśvayujoḥ āśvayukṣu

Compound āśvayuk -

Adverb -āśvayuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria