Declension table of ?āśvavārā

Deva

FeminineSingularDualPlural
Nominativeāśvavārā āśvavāre āśvavārāḥ
Vocativeāśvavāre āśvavāre āśvavārāḥ
Accusativeāśvavārām āśvavāre āśvavārāḥ
Instrumentalāśvavārayā āśvavārābhyām āśvavārābhiḥ
Dativeāśvavārāyai āśvavārābhyām āśvavārābhyaḥ
Ablativeāśvavārāyāḥ āśvavārābhyām āśvavārābhyaḥ
Genitiveāśvavārāyāḥ āśvavārayoḥ āśvavārāṇām
Locativeāśvavārāyām āśvavārayoḥ āśvavārāsu

Adverb -āśvavāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria