Declension table of ?āśvavāra

Deva

NeuterSingularDualPlural
Nominativeāśvavāram āśvavāre āśvavārāṇi
Vocativeāśvavāra āśvavāre āśvavārāṇi
Accusativeāśvavāram āśvavāre āśvavārāṇi
Instrumentalāśvavāreṇa āśvavārābhyām āśvavāraiḥ
Dativeāśvavārāya āśvavārābhyām āśvavārebhyaḥ
Ablativeāśvavārāt āśvavārābhyām āśvavārebhyaḥ
Genitiveāśvavārasya āśvavārayoḥ āśvavārāṇām
Locativeāśvavāre āśvavārayoḥ āśvavāreṣu

Compound āśvavāra -

Adverb -āśvavāram -āśvavārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria