Declension table of ?āśvavāra

Deva

MasculineSingularDualPlural
Nominativeāśvavāraḥ āśvavārau āśvavārāḥ
Vocativeāśvavāra āśvavārau āśvavārāḥ
Accusativeāśvavāram āśvavārau āśvavārān
Instrumentalāśvavāreṇa āśvavārābhyām āśvavāraiḥ āśvavārebhiḥ
Dativeāśvavārāya āśvavārābhyām āśvavārebhyaḥ
Ablativeāśvavārāt āśvavārābhyām āśvavārebhyaḥ
Genitiveāśvavārasya āśvavārayoḥ āśvavārāṇām
Locativeāśvavāre āśvavārayoḥ āśvavāreṣu

Compound āśvavāra -

Adverb -āśvavāram -āśvavārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria