Declension table of ?āśvavāla

Deva

NeuterSingularDualPlural
Nominativeāśvavālam āśvavāle āśvavālāni
Vocativeāśvavāla āśvavāle āśvavālāni
Accusativeāśvavālam āśvavāle āśvavālāni
Instrumentalāśvavālena āśvavālābhyām āśvavālaiḥ
Dativeāśvavālāya āśvavālābhyām āśvavālebhyaḥ
Ablativeāśvavālāt āśvavālābhyām āśvavālebhyaḥ
Genitiveāśvavālasya āśvavālayoḥ āśvavālānām
Locativeāśvavāle āśvavālayoḥ āśvavāleṣu

Compound āśvavāla -

Adverb -āśvavālam -āśvavālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria