Declension table of ?āśvavāla

Deva

MasculineSingularDualPlural
Nominativeāśvavālaḥ āśvavālau āśvavālāḥ
Vocativeāśvavāla āśvavālau āśvavālāḥ
Accusativeāśvavālam āśvavālau āśvavālān
Instrumentalāśvavālena āśvavālābhyām āśvavālaiḥ āśvavālebhiḥ
Dativeāśvavālāya āśvavālābhyām āśvavālebhyaḥ
Ablativeāśvavālāt āśvavālābhyām āśvavālebhyaḥ
Genitiveāśvavālasya āśvavālayoḥ āśvavālānām
Locativeāśvavāle āśvavālayoḥ āśvavāleṣu

Compound āśvavāla -

Adverb -āśvavālam -āśvavālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria