Declension table of ?āśvatthī_i

Deva

FeminineSingularDualPlural
Nominativeāśvatthī_iḥ āśvatthī_ī āśvatthī_ayaḥ
Vocativeāśvatthī_e āśvatthī_ī āśvatthī_ayaḥ
Accusativeāśvatthī_im āśvatthī_ī āśvatthī_īḥ
Instrumentalāśvatthī_yā āśvatthī_ibhyām āśvatthī_ibhiḥ
Dativeāśvatthī_yai āśvatthī_aye āśvatthī_ibhyām āśvatthī_ibhyaḥ
Ablativeāśvatthī_yāḥ āśvatthī_eḥ āśvatthī_ibhyām āśvatthī_ibhyaḥ
Genitiveāśvatthī_yāḥ āśvatthī_eḥ āśvatthī_yoḥ āśvatthī_īnām
Locativeāśvatthī_yām āśvatthī_au āśvatthī_yoḥ āśvatthī_iṣu

Compound āśvatthī_i -

Adverb -āśvatthī_i

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria