Declension table of ?āśvatthī

Deva

FeminineSingularDualPlural
Nominativeāśvatthī āśvatthyau āśvatthyaḥ
Vocativeāśvatthi āśvatthyau āśvatthyaḥ
Accusativeāśvatthīm āśvatthyau āśvatthīḥ
Instrumentalāśvatthyā āśvatthībhyām āśvatthībhiḥ
Dativeāśvatthyai āśvatthībhyām āśvatthībhyaḥ
Ablativeāśvatthyāḥ āśvatthībhyām āśvatthībhyaḥ
Genitiveāśvatthyāḥ āśvatthyoḥ āśvatthīnām
Locativeāśvatthyām āśvatthyoḥ āśvatthīṣu

Compound āśvatthi - āśvatthī -

Adverb -āśvatthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria