Declension table of ?āśvatthi

Deva

MasculineSingularDualPlural
Nominativeāśvatthiḥ āśvatthī āśvatthayaḥ
Vocativeāśvatthe āśvatthī āśvatthayaḥ
Accusativeāśvatthim āśvatthī āśvatthīn
Instrumentalāśvatthinā āśvatthibhyām āśvatthibhiḥ
Dativeāśvatthaye āśvatthibhyām āśvatthibhyaḥ
Ablativeāśvattheḥ āśvatthibhyām āśvatthibhyaḥ
Genitiveāśvattheḥ āśvatthyoḥ āśvatthīnām
Locativeāśvatthau āśvatthyoḥ āśvatthiṣu

Compound āśvatthi -

Adverb -āśvatthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria