Declension table of ?āśvattha

Deva

MasculineSingularDualPlural
Nominativeāśvatthaḥ āśvatthau āśvatthāḥ
Vocativeāśvattha āśvatthau āśvatthāḥ
Accusativeāśvattham āśvatthau āśvatthān
Instrumentalāśvatthena āśvatthābhyām āśvatthaiḥ āśvatthebhiḥ
Dativeāśvatthāya āśvatthābhyām āśvatthebhyaḥ
Ablativeāśvatthāt āśvatthābhyām āśvatthebhyaḥ
Genitiveāśvatthasya āśvatthayoḥ āśvatthānām
Locativeāśvatthe āśvatthayoḥ āśvattheṣu

Compound āśvattha -

Adverb -āśvattham -āśvatthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria