Declension table of ?āśvatara

Deva

MasculineSingularDualPlural
Nominativeāśvataraḥ āśvatarau āśvatarāḥ
Vocativeāśvatara āśvatarau āśvatarāḥ
Accusativeāśvataram āśvatarau āśvatarān
Instrumentalāśvatareṇa āśvatarābhyām āśvataraiḥ āśvatarebhiḥ
Dativeāśvatarāya āśvatarābhyām āśvatarebhyaḥ
Ablativeāśvatarāt āśvatarābhyām āśvatarebhyaḥ
Genitiveāśvatarasya āśvatarayoḥ āśvatarāṇām
Locativeāśvatare āśvatarayoḥ āśvatareṣu

Compound āśvatara -

Adverb -āśvataram -āśvatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria