Declension table of ?āśvasūkti

Deva

MasculineSingularDualPlural
Nominativeāśvasūktiḥ āśvasūktī āśvasūktayaḥ
Vocativeāśvasūkte āśvasūktī āśvasūktayaḥ
Accusativeāśvasūktim āśvasūktī āśvasūktīn
Instrumentalāśvasūktinā āśvasūktibhyām āśvasūktibhiḥ
Dativeāśvasūktaye āśvasūktibhyām āśvasūktibhyaḥ
Ablativeāśvasūkteḥ āśvasūktibhyām āśvasūktibhyaḥ
Genitiveāśvasūkteḥ āśvasūktyoḥ āśvasūktīnām
Locativeāśvasūktau āśvasūktyoḥ āśvasūktiṣu

Compound āśvasūkti -

Adverb -āśvasūkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria