Declension table of ?āśvasūkta

Deva

NeuterSingularDualPlural
Nominativeāśvasūktam āśvasūkte āśvasūktāni
Vocativeāśvasūkta āśvasūkte āśvasūktāni
Accusativeāśvasūktam āśvasūkte āśvasūktāni
Instrumentalāśvasūktena āśvasūktābhyām āśvasūktaiḥ
Dativeāśvasūktāya āśvasūktābhyām āśvasūktebhyaḥ
Ablativeāśvasūktāt āśvasūktābhyām āśvasūktebhyaḥ
Genitiveāśvasūktasya āśvasūktayoḥ āśvasūktānām
Locativeāśvasūkte āśvasūktayoḥ āśvasūkteṣu

Compound āśvasūkta -

Adverb -āśvasūktam -āśvasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria